10. श्री वीर गणपति śrī vīra gaṇapati
वेताल शक्ति शरकार्मुक चक्रखड्ग
स्वद्वाङ्ग मुद्गर गदाङ्गुश नागपाशान्।
शूलञ्च कुन्त परशु ध्वजमुद्वहन्तं
वीरं गणेशमरुणं सततं स्मरामि॥
vētāla śakti śarakārmuka cakrakhaḍga
svadvāṅga mudgara gadāṅguśa nāgapāśān|
śūlañca kunta paraśu dhvajamudvahantaṁ
vīraṁ gaṇēśamaruṇaṁ satataṁ smarāmi||
I meditate upon the crimson-colored Shri Veera Ganapati
who holds a vetaala, shakti, bow and arrow, chakra,
sword, large sacrificial knife, hammer, mace, goad,
naaga, paasha, sula, spear, axe, and a flag in his hands
No comments:
Post a Comment