Wednesday, January 10, 2024

Ganapathy Dhyaana Murthys - 3. shri baala ganapathy

  

  śrī bāla gaṇapati:  



बाल गणपति ध्यानम् bāla gaṇapati dhyānam

1) करस्थ कदलीचूत पनसेक्षुक मोदकम् |  बालसूर्यनिभं वन्दे देवं बालगणाधिपम् ||

karastha kadalīcūta panasēkṣuka mōdakam | bālasūryanibhaṁ vandē dēvaṁ bālagaṇādhipam ||


He holds banana, mango, jack fruit and sugar cane in His hands; He is hued crimson as the rising sun; I worship Him, Balaganapati, the young Lord of the ganaa-s.


2) उत्सङ्गे गिरिजापते: स्थितमजं स्वानन्दतेजॊमयं /  बालं सर्वगुणात्मकं गजमुखं पीताम्बरालङ्कृतम् ।
नानारत्नविभूषितम् हरिहरब्रमादिभि: सेवितं /  भक्ताभीष्टफलप्रदं हृदि भजे विघ्नेश्वरं  सिध्दिदम् ॥

utsaṅgē girijāpatē: sthitamajaṁ svānandatējomayaṁ / bālaṁ sarvaguṇātmakaṁ gajamukhaṁ pītāmbarālaṅkr̥tam |

nānāratnavibhūṣitam hariharabramādibhi: sēvitaṁ / bhaktābhīṣṭaphalapradaṁ hr̥di bhajē vighnēśvaraṁ sidhdidam ||


Seated on the lap of Lord Shiva, Unborn, stationed in His own Ananda swarupa, effulgent, young, possesses all gunaa-s, elephant faced, adorned in yellow robes - pitaambara, adorned with varied ratnaa-s, worshipped by Hari, Hara and Brahma, answers the prayers of His devotees, blesses siddhis for his upaasanaa - I pray to that Vigneswara in my Heart. 


No comments:

Post a Comment

   12. Lakshmi Ganapati         बिभ्राण: शुकबीजपूर कमलं माणिक्यकुम्भाङ्कुशान्   पाशं कल्पलतां च खड्गविलस   ज्ज्योतिस्सुधानिर्झर: ॥ श्या मेना...