śrī bāla gaṇapati:
बाल गणपति ध्यानम् bāla gaṇapati dhyānam
1) करस्थ कदलीचूत पनसेक्षुक मोदकम् | बालसूर्यनिभं वन्दे देवं बालगणाधिपम् ||
karastha kadalīcūta panasēkṣuka mōdakam | bālasūryanibhaṁ vandē dēvaṁ bālagaṇādhipam ||
He holds banana, mango, jack fruit and sugar cane in His hands; He is hued crimson as the rising sun; I worship Him, Balaganapati, the young Lord of the ganaa-s.
2) उत्सङ्गे गिरिजापते: स्थितमजं स्वानन्दतेजॊमयं / बालं सर्वगुणात्मकं गजमुखं पीताम्बरालङ्कृतम् ।
नानारत्नविभूषितम् हरिहरब्रमादिभि: सेवितं / भक्ताभीष्टफलप्रदं हृदि भजे विघ्नेश्वरं सिध्दिदम् ॥
utsaṅgē girijāpatē: sthitamajaṁ svānandatējomayaṁ / bālaṁ sarvaguṇātmakaṁ gajamukhaṁ pītāmbarālaṅkr̥tam |
nānāratnavibhūṣitam hariharabramādibhi: sēvitaṁ / bhaktābhīṣṭaphalapradaṁ hr̥di bhajē vighnēśvaraṁ sidhdidam ||
Seated on the lap of Lord Shiva, Unborn, stationed in His own Ananda swarupa, effulgent, young, possesses all gunaa-s, elephant faced, adorned in yellow robes - pitaambara, adorned with varied ratnaa-s, worshipped by Hari, Hara and Brahma, answers the prayers of His devotees, blesses siddhis for his upaasanaa - I pray to that Vigneswara in my Heart.
No comments:
Post a Comment