Saturday, December 30, 2023

Ganapathy Dhyaana Murthys - 1. shri vidyaa ganapathy

 

                                                       śrī vidhyā gaṇapati

January 2nd 2024

श्री विध्या गणपति ध्यानम्


द्वाभ्यां विभ्राजमानं धृतकनक महाशृङ्खलाम्भ्यां भुजाभ्यां

बीजापूरादिबिभ्रद्दशभुजमरुणं नागभूषं त्रिनॆत्रम् ।

सन्ध्यासिन्दूरवर्णं स्तनभरनमितं तुन्दिलं चन्द्रचूडं

कण्ठादूर्ध्वं करीन्द्रं युवतिमयमधॊ नौमि विद्यागणेशम्॥ 


śrī vidhyā gaṇapati dhyānam


dvābhyāṁ vibhrājamānaṁ dhr̥takanaka mahāśr̥ṅkhalāmbhyāṁ bhujābhyāṁ

bījāpūrādi bibhrad-daśabhujamaruṇaṁ nāgabhūṣaṁ trinetram |

sandhyāsindūravarṇaṁ stanabharanamitaṁ tundilaṁ candracūḍaṁ

kaṇṭhādūrdhvaṁ karīndraṁ yuvatimayamadho naumi vidyāgaṇēśam ||


Note: image was picked from an web search and verified for features by the blogger. The dhyaana sloka is sourced from a stotra collection. Shri Vidyaa Ganapathy mula mantra japam is a traditional practice learned from a siddha guru. Dhyaana sloka can be recited by uninitiated also for intelligence, success in any study and preparing oneself for knowledge by learning.

 

   12. Lakshmi Ganapati         बिभ्राण: शुकबीजपूर कमलं माणिक्यकुम्भाङ्कुशान्   पाशं कल्पलतां च खड्गविलस   ज्ज्योतिस्सुधानिर्झर: ॥ श्या मेना...