śrī vidhyā gaṇapati
January 2nd 2024
श्री विध्या गणपति ध्यानम्
द्वाभ्यां विभ्राजमानं धृतकनक महाशृङ्खलाम्भ्यां भुजाभ्यां
बीजापूरादिबिभ्रद्दशभुजमरुणं नागभूषं त्रिनॆत्रम् ।
सन्ध्यासिन्दूरवर्णं स्तनभरनमितं तुन्दिलं चन्द्रचूडं
कण्ठादूर्ध्वं करीन्द्रं युवतिमयमधॊ नौमि विद्यागणेशम्॥
śrī vidhyā gaṇapati dhyānam
dvābhyāṁ vibhrājamānaṁ dhr̥takanaka mahāśr̥ṅkhalāmbhyāṁ bhujābhyāṁ
bījāpūrādi bibhrad-daśabhujamaruṇaṁ nāgabhūṣaṁ trinetram |
sandhyāsindūravarṇaṁ stanabharanamitaṁ tundilaṁ candracūḍaṁ
kaṇṭhādūrdhvaṁ karīndraṁ yuvatimayamadho naumi vidyāgaṇēśam ||
Note: image was picked from an web search and verified for features by the blogger. The dhyaana sloka is sourced from a stotra collection. Shri Vidyaa Ganapathy mula mantra japam is a traditional practice learned from a siddha guru. Dhyaana sloka can be recited by uninitiated also for intelligence, success in any study and preparing oneself for knowledge by learning.